संस्कृत शब्द पृष्टवती का अर्थ (Meaning of Samskrit word pRRiShTavatI)
पृष्टवती
वर्णविच्छेदः – प् + ऋ + ष् + ट् + अ + व् + अ + त् + ई
- मयूरी पृष्टवती - "भवतः कति मित्राणि सन्ति?" इति।
हिन्दी में अर्थ
पूछा
Meaning in English
asked


पूछा
asked