🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ प्राचीना का अर्थ (Meaning of Samskrit word prAchInA)

    प्राचीना

    वर्णविच्छेदः – प् + र् + आ + च् + ई + न् + आ
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
    • इयं कथा अतिप्राचीना अस्ति, सामान्यतः त्रिशतात् वर्षेभ्यः प्राचीना।
    • प्राचीनाः स्थालवृक्षाः जंगलस्य सौन्दर्यं वर्धयन्ति।
    • एषः ग्रन्थः प्राचीना अस्ति, यः पुरातन ज्ञानम् उद्घाटयति।

    हिन्दी में अर्थ​

    पुरानी

    Meaning in English

    old

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)