🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ पुत्रकामेष्टिः का अर्थ (Meaning of Samskrit word putrakAmeShTiH)

    पुत्रकामेष्टिः

    वर्णविच्छेदः – प् + उ + त् + र् + अ + क् + आ + म् + ए + ष् + ट् + इः
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — पुत्रकामेष्टि विग्रहः — पुत्रकामा च असौ इष्टिः च
    • दशरथेन यदा पुत्रकामेष्टिः आचरिता तदा तत्र भागं गृहीतवत्यः।
    • पुत्रप्राप्त्यर्थं पुत्रकामेष्टिः अनुष्ठीयते।
    • पुत्रकामेष्टिः चतुर्विधेषु कर्मसु काम्यकर्म भवति।

    हिन्दी में अर्थ​

    पुत्र-इच्छा यज्ञ, पुत्र प्राप्ति के लिए किया जाने वाला एक यज्ञ

    Meaning in English

    son-desiring sacrifice, a sacrificial ritual performed to obtain a son

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)