🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ रत्नानि का अर्थ (Meaning of Samskrit word ratnAni)

    रत्नानि 🔊

    वर्णविच्छेदः – र् + अ + त् + न् + आ + न् + इ
    बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — रत्न
    • अनेकविधानि रत्नानि, मौक्तिकानि, वज्रवैडूर्यादीनि तेन सङ्गृहीतानि आसन्।
    • बहूनि रत्नानि तत्र सन्ति।
    • पृथिव्यां त्रीणि रत्नानि सन्ति।

    हिन्दी में अर्थ​

    रत्न

    Meaning in English

    Gems

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)