संस्कृत शब्द सागरे का अर्थ (Meaning of Samskrit word sAgare)
सागरे
वर्णविच्छेदः – स् + आ + ग् + अ + र् + ए
- सागरे नौका तरति।
- सागरे मीनाः वसन्ति।
- मालदीवदेशः कस्मिन् सागरे स्थितः अस्ति? — हिन्दुमहासागरे।
हिन्दी में अर्थ
समुद्र में
Meaning in English
in the ocean

