🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ सह का अर्थ (Meaning of Samskrit word saha)

    सह

    वर्णविच्छेदः – स् + अ + ह् + अ
    अव्ययम्
    • अध्यापिकाः छात्रैः सह आगच्छन्।
    • पित्रा सह पुत्रः गच्छति।
    • पार्वती चित्रपतङ्गैः सह क्रीडितुम् इच्छति।
    • शिवेन सह पार्वती अस्ति।
    • अहं गायकः। भवान् मया सह गायतु।
    • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।
    • चिन्तां त्यक्त्वा मया सह वस​।
    • सर्वैः सह विनयेन व्यवहरतु।

    हिन्दी में अर्थ​

    साथ

    Meaning in English

    with

    girlthinking

    ध्यातव्यम्

    सहयुक्तेऽप्रधाने सहार्थेन युक्तेऽप्रधाने तृतीया विभक्तिर्भवति।

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)