🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ समर्पितवान् का अर्थ (Meaning of Samskrit word samarpitavAn)

    समर्पितवान् 🔊

    वर्णविच्छेदः – स् + अ + म् + अ + र् + प् + इ + त् + अ + व् + आ + न्
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा धातुः — ऋ उपसर्गः — सम् प्रत्ययः — णिच् + क्तवतु
    • इत्युक्त्वा राजा वैद्योक्तविधिना नीलोत्पलम् इव एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्।
    • सः राष्ट्रस्य उन्नमनाय सर्वं समर्पितवान्।

    हिन्दी में अर्थ​

    उसने समर्पण कर दिया

    Meaning in English

    He surrendered

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)