🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ सन्ति का अर्थ (Meaning of Samskrit word santi)

    सन्ति

    वर्णविच्छेदः – स् + अ + न् + त् + इ
    • भारतदेशे बहूनि तीर्थस्थानानि सन्ति।
    • मार्गम् उभयतः वृक्षाः सन्ति।
    • वस्त्राणि पेटिकयोः सन्ति।
    • भवतः कुटुम्बे के के सन्ति?मम परिवारे मम मातामही, मम माता, पिता, मम अग्रजा सन्ति।
    • कन्याकुमारी भारतस्य दक्षिणभागे अस्ति। हिन्दुमहासागरस्य समीपे अस्ति। तत्र बहूनि सुन्दराणि स्थानानि सन्ति।
    • अम्ब! भगवद्गीतायां कति अध्यायाः सन्ति?अष्टादश अध्यायाः सन्ति।

    हिन्दी में अर्थ​

    हैं

    Meaning in English

    are

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)