🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ सरससम्भाषणे का अर्थ (Meaning of Samskrit word sarasasambhAShaNe)

    सरससम्भाषणे 🔊

    वर्णविच्छेदः – स् + अ + र् + अ + स् + अ + स् + अ + म् + भ् + आ + ष् + अ + ण् + ए
    एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
    • कदाचित् सः प्रासादे वातायनपार्श्वे उपविश्य ताभिः सह सरससम्भाषणे मग्नः आसीत्।
    • सः सरससम्भाषणे विदग्धः आसीत्।
    • सरससम्भाषणे सः एवम् उक्तवान्।

    हिन्दी में अर्थ​

    सुखद बातचीत में

    Meaning in English

    in pleasant conversation

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)