🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ सर्वान् का अर्थ (Meaning of Samskrit word sarvAn)

    सर्वान्

    वर्णविच्छेदः – स् + अ + र् + व् + आ + न्
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
    • सः सर्वान् स्वपुत्रान् आहूतवान्।
    • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं दृष्टवान्।
    • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्?युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।

    हिन्दी में अर्थ​

    सभी

    Meaning in English

    all

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)