🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ सर्वे का अर्थ (Meaning of Samskrit word sarve)

    सर्वे

    वर्णविच्छेदः – स् + अ + र् + व् + ए
    • सर्वे जनाः अगच्छन्।
    • सर्वे परस्परं विवदन्ते स्म​।
    • वयं सर्वे मम मातुलगृहं गतवन्तः।
    • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।
    • यूयं सर्वे कुत्र गतवन्तः आस्त​?वयं सर्वे एकं सङ्गीतकार्यक्रमं गतवन्तः आस्म​।
    • सर्वे पुनर्जीविताः अभवन्।

    हिन्दी में अर्थ​

    सभी

    Meaning in English

    all

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)