संस्कृत शब्द सत्यं का अर्थ (Meaning of Samskrit word satyaM)
सत्यं / सत्यम्
वर्णविच्छेदः – स् + अ + त् + य् + अं
- अहं सर्वदा सत्यं वदामि।
- सत्यवक्ता सर्वदा सत्यं वदति।
- सत्यं ब्रूहि।
हिन्दी में अर्थ
सत्य
Meaning in English
truth


सत्य
truth