🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ शास्त्रपारङ्गतः का अर्थ (Meaning of Samskrit word shAstrapAra~NgataH)

    शास्त्रपारङ्गतः

    वर्णविच्छेदः – श् + आ + स् + त् + र् + अ + प् + आ + र् + अ + ङ् + ग् + अ + त् + अः
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
    • बाल्यात् एव वृद्धोपसेवी, विनयशीलः, शास्त्रपारङ्गतः आसीत्।
    • शास्त्रपारङ्गतः अयं बालकः।

    हिन्दी में अर्थ​

    शास्त्रों में निपुण

    Meaning in English

    well-versed in scriptures

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)