🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ स्म का अर्थ (Meaning of Samskrit word sma)

    स्म

    वर्णविच्छेदः – स् + म् + अ
    अव्ययम्

    यदि वर्तमानकालिकैः धातुरूपैः सह 'स्म' पदस्य प्रयोगः भवति तर्हि तानि रूपाणि भूतकालिक​क्रियाणाम् अर्थं प्रकटयन्ति।

    यथा -
    गच्छति स्म = अगच्छत्
    करोति स्म = अकरोत्

    • सर्वे परस्परं विवदन्ते स्म​।
    • ते कदापि स्वपितरं क्षेत्रे सहायतां कुर्वन्ति स्म​।
    • सः भिक्षाटनेन जीवनं करोति स्म​।
    • सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म।
    • अभिमन्युः गर्भकालात् एव चक्रव्यूहभेदनं जानाति स्म।

    हिन्दी में अर्थ​

    वर्तमान काल के धातुरूपों के साथ 'स्म' पद प्रयोग होने से उस धातु रूप से भूतकालिक क्रिया का अर्थ प्रकट होता है।

    Meaning in English

    'स्म' added to the present tense of verbs gives the sense of the past tense.

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)