🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ सूर्योदयभूमिः का अर्थ (Meaning of Samskrit word sUryodayabhUmiH)

    सूर्योदयभूमिः 🔊

    वर्णविच्छेदः – स् + ऊ + र् + य् + ओ + द् + अ + य् + अ + भ् + ऊ + म् + इः
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — सूर्योदयभूमि
    • हिमाद्रितुङ्गशृङ्गैः सुभोभिता सूर्योदयभूमिः इयम्।
    • सूर्योदयभूमिः सुन्दरी भवति।
    • इयं सूर्योदयभूमिः भारतस्य प्राचीदिशी वर्तते।

    हिन्दी में अर्थ​

    सूर्योदय का स्थान

    Meaning in English

    the place of the sunrise

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)