💬
notification icon 0
Notifications
    संस्कृत शब्द​ स्थापितानि का अर्थ (Meaning of Samskrit word sthApitAni)

    स्थापितानि 🔊

    वर्णविच्छेदः – स् + थ् + आ + प् + इ + त् + आ + न् + इ
    बहुवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — स्थापित धातुः — ष्ठा (गतिनिवृत्तौ) प्रत्ययः — क्त
    • तासां वस्त्राणि आभरणानि सरोवरस्य सोपानेषु स्थापितानि आसन्।
    • उत्पीठीकायाः उपरि पुस्तकानि मार्जनी सुधाखण्डः स्थापितानि सन्ति।

    हिन्दी में अर्थ​

    रखे गए

    Meaning in English

    were placed

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)