🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ स्थितवन्तः का अर्थ (Meaning of Samskrit word sthitavantaH)

    स्थितवन्तः

    वर्णविच्छेदः – स् + थ् + इ + त् + अ + व् + अ + न् + त् + अः
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — स्थितवत् धातुः — ष्ठा (गतिनिवृत्तौ) प्रत्ययः — क्तवतु
    • तदा ते जलचराः महता उत्साहेन तं परितः स्थितवन्तः।
    • सर्वे छात्राः प्रार्थनां कर्तुं स्थितवन्तः।
    • सभायां जनाः राजानं नमस्कर्तुं स्थितवन्तः।

    हिन्दी में अर्थ​

    खड़े हो गये

    Meaning in English

    they stood up

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)