Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ ततः का अर्थ (Meaning of Samskrit word tataH)

ततः

वर्णविच्छेदः – त् + अ + त् + अः
अव्ययम्
  • जलं पीत्वा काकः ततः अगच्छत्
  • जलं ततः पतति।
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।

हिन्दी में अर्थ​

वहाँ से

Meaning in English

from there

अव्ययम्
  • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।
  • ततः आरभ्य मयूरः मित्राणि सम्पादयितुम् उद्यतः अभवत्।

हिन्दी में अर्थ​

उसके बाद​, तब से

Meaning in English

after that, from then on

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)