🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ तत्र का अर्थ (Meaning of Samskrit word tatra)

    तत्र

    वर्णविच्छेदः – त् + अ + त् + र् + अ
    अव्ययम्
    • अहं तत्र गच्छामि।
    • जलं तत्र अस्ति।
    • प्रसन्नाः पक्षिणः तत्र तत्र विहरन्ति।
    • बहवः जनाः तत्र वर्तिष्यन्ते।
    • भवान् कति दिनानि तत्र वासं कृतवान्?अहं त्रीणि दिनानि तत्र वासं कृतवान्।
    • अर्वावसुः ततः अरण्यं गत्वा तत्र सूर्यदेवम् उद्दिश्य उग्रं तपः आचरितवान्।
    • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।

    हिन्दी में अर्थ​

    वहाँ

    Meaning in English

    there

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)