🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ त्वरमाणाः का अर्थ (Meaning of Samskrit word tvaramANAH)

    त्वरमाणाः 🔊

    वर्णविच्छेदः – त् + व् + अ + र् + अ + म् + आ + ण् + आः
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
    • यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणाः बभूवुः।
    • त्वरमाणाः बालकाः गृहं गच्छन्ति।
    • त्वरमाणाः छात्राः शीघ्रं धावन्ति।

    हिन्दी में अर्थ​

    जल्दी करनेवाला

    Meaning in English

    who hasten

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)