🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ विद्यापराङ्मुखः का अर्थ (Meaning of Samskrit word vidyAparA~NmukhaH)

    विद्यापराङ्मुखः

    वर्णविच्छेदः – व् + इ + द् + य् + आ + प् + अ + र् + आ + ङ् + म् + उ + ख् + अः
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
    • बाल्ये वयसि विद्यापराङ्मुखः केनचित् दुष्टबुद्धिनाम्ना चौरेण सह चौर्यकर्मणि निरतः संजातः।
    • प्रच्छन्नभाग्यः बाल्यकाले विद्यापराङ्मुखः अभवत्।

    हिन्दी में अर्थ​

    ज्ञान की ओर द्वेष रखने वाला

    Meaning in English

    one who dislikes knowledge

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)