💬
notification icon 0
Notifications
    संस्कृत शब्द​ विलोकितः का अर्थ (Meaning of Samskrit word vilokitaH)

    विलोकितः

    वर्णविच्छेदः – व् + इ + ल् + ओ + क् + इ + त् + अः
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — विलोकित धातुः — लोकृ (दर्शने) उपसर्गः — वि प्रत्ययः — क्त
    • गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्यां भीषणः कृष्णसर्पो विलोकितः।
    • मया उद्याने मयूरः विलोकितः।
    • यशोदया कृष्णस्य मुखे ब्रह्माण्डः विलोकितः।

    हिन्दी में अर्थ​

    देखा गया

    Meaning in English

    looked at, seen

    girlthinking

    ध्यातव्यम्

    कर्मणि अर्थे क्त प्रत्ययः अस्ति।

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)