Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ व्याधस्य का अर्थ (Meaning of Samskrit word vyAdhasya)

व्याधस्य 🔊

वर्णविच्छेदः – व् + य् + आ + ध् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — व्याध
  • स्वस्य प्राणदातुः उपरि सङ्कटम् आपन्नम् इति दृष्ट्वा सा पिपीलिका त्वरया तस्य व्याधस्य पादे कर्तनं कृतवती।
  • व्याधस्य अस्त्रं वने अस्ति।

हिन्दी में अर्थ​

शिकारी का

Meaning in English

of hunter

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)