🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ यच्छन्ति का अर्थ (Meaning of Samskrit word yachChanti)

    यच्छन्ति 🔊

    वर्णविच्छेदः – य् + अ + च् + छ् + अ + न् + त् + इ
    बहुवचनम् पुरुषः — प्रथमः परस्मैपदम् क्रियापदम् लट्लकारः धातुः — दाण् (दाने)
    • कृषकाः सर्वेभ्यः किं किं यच्छन्ति ?
    • कृषकाः सर्वेभ्यः शाकान् फलानि धान्यानि यच्छन्ति।
    • राजानः ब्राह्मणेभ्यः वस्त्राणि यच्छन्ति।

    हिन्दी में अर्थ​

    वे देते हैं

    Meaning in English

    they give

    girlthinking

    ध्यातव्यम्

    लट्लकारे दाण् इति धातोः यच्छ इति आदेशः भवति।

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)