Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - आकाशायेय (Samskrit Shabdroop - आकाशायेय)

आकाशायेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआकाशायेयःआकाशायेयौआकाशायेयाः
द्वितीया (to)आकाशायेयम्आकाशायेयौआकाशायेयान्
तृतीया (by/with/through)आकाशायेयेनआकाशायेयाभ्याम्आकाशायेयैः
चतुर्थी (to/for)आकाशायेयायआकाशायेयाभ्याम्आकाशायेयेभ्यः
पञ्चमी (from)आकाशायेयात् / आकाशायेयाद्आकाशायेयाभ्याम्आकाशायेयेभ्यः
षष्ठी (of/'s)आकाशायेयस्यआकाशायेययोःआकाशायेयानाम्
सप्तमी (in/on/at/among)आकाशायेयेआकाशायेययोःआकाशायेयेषु
सम्बोधनम् (O!)हे आकाशायेय !हे आकाशायेयौ !हे आकाशायेयाः !