Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - अकक (Samskrit Shabdroop - अकक)

अकक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअककःअककौअककाः
द्वितीया (to)अककम्अककौअककान्
तृतीया (by/with/through)अककेनअककाभ्याम्अककैः
चतुर्थी (to/for)अककायअककाभ्याम्अककेभ्यः
पञ्चमी (from)अककात् / अककाद्अककाभ्याम्अककेभ्यः
षष्ठी (of/'s)अककस्यअककयोःअककानाम्
सप्तमी (in/on/at/among)अककेअककयोःअककेषु
सम्बोधनम् (O!)हे अकक!हे अककौ!हे अककाः!