Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - ओणित (Samskrit Shabdroop - ओणित)

ओणित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओणितःओणितौओणिताः
द्वितीया (to)ओणितम्ओणितौओणितान्
तृतीया (by/with/through)ओणितेनओणिताभ्याम्ओणितैः
चतुर्थी (to/for)ओणितायओणिताभ्याम्ओणितेभ्यः
पञ्चमी (from)ओणितात् / ओणिताद्ओणिताभ्याम्ओणितेभ्यः
षष्ठी (of/'s)ओणितस्यओणितयोःओणितानाम्
सप्तमी (in/on/at/among)ओणितेओणितयोःओणितेषु
सम्बोधनम् (O!)हे ओणित !हे ओणितौ !हे ओणिताः !