Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - ओठक (Samskrit Shabdroop - ओठक)

ओठक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाओठकःओठकौओठकाः
द्वितीया (to)ओठकम्ओठकौओठकान्
तृतीया (by/with/through)ओठकेनओठकाभ्याम्ओठकैः
चतुर्थी (to/for)ओठकायओठकाभ्याम्ओठकेभ्यः
पञ्चमी (from)ओठकात् / ओठकाद्ओठकाभ्याम्ओठकेभ्यः
षष्ठी (of/'s)ओठकस्यओठकयोःओठकानाम्
सप्तमी (in/on/at/among)ओठकेओठकयोःओठकेषु
सम्बोधनम् (O!)हे ओठक !हे ओठकौ !हे ओठकाः !