Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - वसनीय (Samskrit Shabdroop - वसनीय)

वसनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावसनीयम्वसनीयेवसनीयानि
द्वितीया (to)वसनीयम्वसनीयेवसनीयानि
तृतीया (by/with/through)वसनीयेनवसनीयाभ्याम्वसनीयैः
चतुर्थी (to/for)वसनीयायवसनीयाभ्याम्वसनीयेभ्यः
पञ्चमी (from)वसनीयात् / वसनीयाद्वसनीयाभ्याम्वसनीयेभ्यः
षष्ठी (of/'s)वसनीयस्यवसनीययोःवसनीयानाम्
सप्तमी (in/on/at/among)वसनीयेवसनीययोःवसनीयेषु
सम्बोधनम् (O!)हे वसनीय !हे वसनीये !हे वसनीयानि !