Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - आसीत् (Samskrit conversation - आसीत्)

आसीत्

  • दीनदयालस्य पिता किम्‌ आसीत्?

  • दीनदयालस्य पिता समृद्धः आसीत्।

  • अर्जुनः किम्‌ आसीत्?

  • अर्जुनः धनुर्धरः आसीत्।

  • सीता कस्य सुता आसीत्?

  • सीता जनकस्य सुता आसीत्।

  • कस्य आदान-प्रदानं मौखिकम् आसीत्?

  • ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।

  • कदा ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्?

  • प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।