Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - कालावस्था विषये मित्रयोः संवादः (Samskrit conversation - कालावस्था विषये मित्रयोः संवादः)

कालावस्था विषये मित्रयोः संवादः

  • अखिलः — नमस्कारः। भवान् कुशली वा?

  • गणेशः अहं कुशली अस्मि। कः विशेषः?

  • अखिलः — कालावस्था विषये किञ्चित् ज्ञातुम् इच्छा अस्ति।

  • गणेशः अस्तु। इदानीं ग्रीष्मकालः अतीव ताप: भविष्यति।

  • अखिलः पुनः कः?

  • गणेशः — पुन: वर्षाऋतुः। अनन्तरं शीतकालं भविष्यति।

  • अखिलः उत्तमम्। अस्माकं भारतस्य कालावस्था समीचीना एव।