संस्कृत वार्तालाप - विश्व संस्कृतदिनस्य शुभकामना: (Samskrit conversation - विश्व संस्कृतदिनस्य शुभकामना:)
विश्व संस्कृतदिनस्य शुभकामना:
आचार्यः
— अद्य अस्माकं विश्वविद्यालये विशिष्टं दिनं अस्ति। किं जानीथ?रोहितः
— आम् आचार्य! अद्य विश्वसंस्कृतदिवसः अस्ति।सुजाता
— अस्माकं विभागे उत्सवः अपि आयोज्यते।अनिलः
— अहं संस्कृतश्लोकान् पठितुम् इच्छामि।आचार्यः
— उत्तमम्! श्लोकपठनं, नाट्यं, गीतं च आयोजनं क्रियताम्।रोहितः
— आचार्य! संस्कृतभाषायाः महत्त्वं ज्ञापयितुं वक्तृत्वस्पर्धा अपि भवेत्।सुजाता
— अहं संस्कृतगीतं गातुम् इच्छामि।अनिलः
— अहं मित्रैः सह नाट्यं प्रस्तोतुम् इच्छामि।आचार्यः
— अयम् उत्सवः केवलं मनोरञ्जनाय न, अपितु संस्कृतस्य प्रचाराय-प्रसाराय अपि।रोहितः
— सत्यम्, संस्कृतं विना भारतस्य संस्कृतिः अपूर्णा भवति।सुजाता
— संस्कृतं पठित्वा अस्माकं भाषाज्ञानं दृढं भवति।अनिलः
— वयं सर्वे एतेषु कार्यक्रमेषु भागं ग्रहीष्यामः।आचार्यः
— उत्तमम्! विश्वसंस्कृतदिवसस्य शिवकामाः , यथार्थरूपेण सफलो भवतु।