Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत वार्तालाप - विश्व संस्कृतदिनस्य शुभकामना: (Samskrit conversation - विश्व संस्कृतदिनस्य शुभकामना:)

विश्व संस्कृतदिनस्य शुभकामना:

  • आचार्यः अद्य अस्माकं विश्वविद्यालये विशिष्टं दिनं अस्ति। किं जानीथ?

  • रोहितः आम् आचार्य! अद्य विश्वसंस्कृतदिवसः अस्ति।

  • सुजाता अस्माकं विभागे उत्सवः अपि आयोज्यते।

  • अनिलः अहं संस्कृतश्लोकान् पठितुम् इच्छामि।

  • आचार्यः उत्तमम्! श्लोकपठनं, नाट्यं, गीतं आयोजनं क्रियताम्।

  • रोहितः आचार्य! संस्कृतभाषायाः महत्त्वं ज्ञापयितुं वक्तृत्वस्पर्धा अपि भवेत्।

  • सुजाता अहं संस्कृतगीतं गातुम् इच्छामि।

  • अनिलः अहं मित्रैः सह नाट्यं प्रस्तोतुम् इच्छामि।

  • आचार्यः अयम् उत्सवः केवलं मनोरञ्जनाय न, अपितु संस्कृतस्य प्रचाराय-प्रसाराय अपि।

  • रोहितः सत्यम्, संस्कृतं विना भारतस्य संस्कृतिः अपूर्णा भवति।

  • सुजाता संस्कृतं पठित्वा अस्माकं भाषाज्ञानं दृढं भवति।

  • अनिलः वयं सर्वे एतेषु कार्यक्रमेषु भागं ग्रहीष्यामः।

  • आचार्यः उत्तमम्! विश्वसंस्कृतदिवसस्य शिवकामाः , यथार्थरूपेण सफलो भवतु।