Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - कूट् (Samskrit Dhaturoop - kUT)

कूट्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूटयते कूटयेते कूटयन्ते
मध्यमपुरुषः कूटयसे कूटयेथे कूटयध्वे
उत्तमपुरुषः कूटये कूटयावहे कूटयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूटयाञ्चक्रे, कूटयामास, कूटयाम्बभूव कूटयाञ्चक्राते, कूटयामासतुः, कूटयाम्बभूवतुः कूटयाञ्चक्रिरे, कूटयामासुः, कूटयाम्बभूवुः
मध्यमपुरुषः कूटयाञ्चकृषे, कूटयामासिथ, कूटयाम्बभूविथ कूटयाञ्चक्राथे, कूटयामासथुः, कूटयाम्बभूवथुः कूटयाञ्चकृढ्वे, कूटयामास, कूटयाम्बभूव
उत्तमपुरुषः कूटयाञ्चक्रे, कूटयामास, कूटयाम्बभूव कूटयाञ्चकृवहे, कूटयामासिव, कूटयाम्बभूविव कूटयाञ्चकृमहे, कूटयामासिम, कूटयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूटयिता कूटयितारौ कूटयितारः
मध्यमपुरुषः कूटयितासे कूटयितासाथे कूटयिताध्वे
उत्तमपुरुषः कूटयिताहे कूटयितास्वहे कूटयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूटयिष्यते कूटयिष्येते कूटयिष्यन्ते
मध्यमपुरुषः कूटयिष्यसे कूटयिष्येथे कूटयिष्यध्वे
उत्तमपुरुषः कूटयिष्ये कूटयिष्यावहे कूटयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूटयताम् कूटयेताम् कूटयन्ताम्
मध्यमपुरुषः कूटयस्व कूटयेथाम् कूटयध्वम्
उत्तमपुरुषः कूटयै कूटयावहै कूटयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकूटयत अकूटयेताम् अकूटयन्त
मध्यमपुरुषः अकूटयथाः अकूटयेथाम् अकूटयध्वम्
उत्तमपुरुषः अकूटये अकूटयावहि अकूटयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूटयेत कूटयेयाताम् कूटयेरन्
मध्यमपुरुषः कूटयेथाः कूटयेयाथाम् कूटयेध्वम्
उत्तमपुरुषः कूटयेय कूटयेवहि कूटयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कूटयिषीष्ट कूटयिषीयास्ताम् कूटयिषीरन्
मध्यमपुरुषः कूटयिषीष्ठाः कूटयिषीयास्थाम् कूटयिषीढ्वम्, कूटयिषीध्वम्
उत्तमपुरुषः कूटयिषीय कूटयिषीवहि कूटयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचूकुटत अचूकुटेताम् अचूकुटन्त
मध्यमपुरुषः अचूकुटथाः अचूकुटेथाम् अचूकुटध्वम्
उत्तमपुरुषः अचूकुटे अचूकुटावहि अचूकुटामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकूटयिष्यत अकूटयिष्येताम् अकूटयिष्यन्त
मध्यमपुरुषः अकूटयिष्यथाः अकूटयिष्येथाम् अकूटयिष्यध्वम्
उत्तमपुरुषः अकूटयिष्ये अकूटयिष्यावहि अकूटयिष्यामहि