Barun.Dev is now SanskritKalp.com – enjoy the same great content at our new home. ×
notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - कुस्म् (Samskrit Dhaturoop - kusm)

कुस्म्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुस्मयते कुस्मयेते कुस्मयन्ते
मध्यमपुरुषः कुस्मयसे कुस्मयेथे कुस्मयध्वे
उत्तमपुरुषः कुस्मये कुस्मयावहे कुस्मयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुस्मयाञ्चक्रे, कुस्मयामास, कुस्मयाम्बभूव कुस्मयाञ्चक्राते, कुस्मयामासतुः, कुस्मयाम्बभूवतुः कुस्मयाञ्चक्रिरे, कुस्मयामासुः, कुस्मयाम्बभूवुः
मध्यमपुरुषः कुस्मयाञ्चकृषे, कुस्मयामासिथ, कुस्मयाम्बभूविथ कुस्मयाञ्चक्राथे, कुस्मयामासथुः, कुस्मयाम्बभूवथुः कुस्मयाञ्चकृढ्वे, कुस्मयामास, कुस्मयाम्बभूव
उत्तमपुरुषः कुस्मयाञ्चक्रे, कुस्मयामास, कुस्मयाम्बभूव कुस्मयाञ्चकृवहे, कुस्मयामासिव, कुस्मयाम्बभूविव कुस्मयाञ्चकृमहे, कुस्मयामासिम, कुस्मयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुस्मयिता कुस्मयितारौ कुस्मयितारः
मध्यमपुरुषः कुस्मयितासे कुस्मयितासाथे कुस्मयिताध्वे
उत्तमपुरुषः कुस्मयिताहे कुस्मयितास्वहे कुस्मयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुस्मयिष्यते कुस्मयिष्येते कुस्मयिष्यन्ते
मध्यमपुरुषः कुस्मयिष्यसे कुस्मयिष्येथे कुस्मयिष्यध्वे
उत्तमपुरुषः कुस्मयिष्ये कुस्मयिष्यावहे कुस्मयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुस्मयताम् कुस्मयेताम् कुस्मयन्ताम्
मध्यमपुरुषः कुस्मयस्व कुस्मयेथाम् कुस्मयध्वम्
उत्तमपुरुषः कुस्मयै कुस्मयावहै कुस्मयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुस्मयत अकुस्मयेताम् अकुस्मयन्त
मध्यमपुरुषः अकुस्मयथाः अकुस्मयेथाम् अकुस्मयध्वम्
उत्तमपुरुषः अकुस्मये अकुस्मयावहि अकुस्मयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुस्मयेत कुस्मयेयाताम् कुस्मयेरन्
मध्यमपुरुषः कुस्मयेथाः कुस्मयेयाथाम् कुस्मयेध्वम्
उत्तमपुरुषः कुस्मयेय कुस्मयेवहि कुस्मयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुस्मयिषीष्ट कुस्मयिषीयास्ताम् कुस्मयिषीरन्
मध्यमपुरुषः कुस्मयिषीष्ठाः कुस्मयिषीयास्थाम् कुस्मयिषीढ्वम्, कुस्मयिषीध्वम्
उत्तमपुरुषः कुस्मयिषीय कुस्मयिषीवहि कुस्मयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचुकुस्मत अचुकुस्मेताम् अचुकुस्मन्त
मध्यमपुरुषः अचुकुस्मथाः अचुकुस्मेथाम् अचुकुस्मध्वम्
उत्तमपुरुषः अचुकुस्मे अचुकुस्मावहि अचुकुस्मामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुस्मयिष्यत अकुस्मयिष्येताम् अकुस्मयिष्यन्त
मध्यमपुरुषः अकुस्मयिष्यथाः अकुस्मयिष्येथाम् अकुस्मयिष्यध्वम्
उत्तमपुरुषः अकुस्मयिष्ये अकुस्मयिष्यावहि अकुस्मयिष्यामहि