🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ आरक्षणाय का अर्थ (Meaning of Samskrit word ArakShaNAya)

    आरक्षणाय

    वर्णविच्छेदः – आ + र् + अ + क् + ष् + अ + ण् + आ + य् + अ
    एकवचनम् नपुंसकलिङ्गम् विभक्तिः — चतुर्थी मूलशब्दः — आरक्षण
    • ओमनायाः पिता एव द्वयोः कुटुम्बयोः कृते चिटिकानाम् आरक्षणाय गतवान्।
    • वृक्षाणां आरक्षणाय सर्वे जनाः यत्नं कुर्वन्ति।
    • गृहस्य आरक्षणाय सर्वे सदस्याः सहकार्यं करोन्ति।

    हिन्दी में अर्थ​

    आरक्षण के लिए

    Meaning in English

    for reservations

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)