🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ यात्रायाः का अर्थ (Meaning of Samskrit word yAtrAyAH)

    यात्रायाः

    वर्णविच्छेदः – य् + आ + त् + र् + आ + य् + आः
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — यात्रा
    • यात्रायाः दिनद्वयात् पूर्वम् एव राधा द्विचक्रिकायाः अपतत्, तस्मात्, तस्याः दक्षिणस्य पादस्य अस्थि क्षतम् अभवत्।
    • यात्रायाः समये सर्वे सुखिनः सन्तु।
    • यात्रायाः मार्गे मनोहरं दृश्यम् अस्ति।

    हिन्दी में अर्थ​

    यात्रा का

    Meaning in English

    of journey

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)