🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ अस्पृशत् का अर्थ (Meaning of Samskrit word aspRRishat)

    अस्पृशत् 🔊

    वर्णविच्छेदः – अ + स् + प् + ऋ + श् + अ + त्
    एकवचनम् पुरुषः — प्रथमः परस्मैपदम् क्रियापदम् लङ्लकारः धातुः — स्पृश्
    • नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः श्रेष्ठी महात्मानं दृष्ट्वा तस्य पादौ अस्पृशत्।
    • सः पवित्रं वस्त्रम् अस्पृशत्।
    • शिष्यः गुरोः पादम् अस्पृशत्।

    हिन्दी में अर्थ​

    छुआ

    Meaning in English

    touched

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)