🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ पादौ का अर्थ (Meaning of Samskrit word pAdau)

    पादौ 🔊

    वर्णविच्छेदः – प् + आ + द् + औ
    द्विवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — पाद
    • नगरमार्गेण गच्छतः महात्मनः अभिमुखम् आगतः श्रेष्ठी महात्मानं दृष्ट्वा तस्य पादौ अस्पृशत्।
    • द्वौ पादौ प्रक्षालयतु।
    • ते द्वौ पादौ उपयुज्य चलन्ति।

    हिन्दी में अर्थ​

    पैर को

    Meaning in English

    feet

    द्विवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — पाद
    • मानवेभ्यः द्वौ पादौ स्तः।
    • परह्यः द्वौ पादौ स्तः।

    हिन्दी में अर्थ​

    पैर

    Meaning in English

    feet

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)