🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ भारयुक्तपाषाणैः का अर्थ (Meaning of Samskrit word bhArayuktapAShANaiH)

    भारयुक्तपाषाणैः

    वर्णविच्छेदः – भ् + आ + र् + अ + य् + उ + क् + त् + अ + प् + आ + ष् + आ + ण् + ऐः
    बहुवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया
    • इयं रज्जुः उभयतः भारयुक्तपाषाणैः वृक्षैः वा सह दृढरूपेण बद्धा भवति।
    • भारयुक्तपाषाणैः सह सागरस्य तटः दृढः अस्ति।
    • भारयुक्तपाषाणैः सह यत्र मार्गः निर्मितः, तत्र यात्रा सुगमः अस्ति।

    हिन्दी में अर्थ​

    भारी पत्थरों से

    Meaning in English

    with heavy stones

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)