🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ रज्जुः का अर्थ (Meaning of Samskrit word rajjuH)

    रज्जुः

    वर्णविच्छेदः – र् + अ + ज् + ज् + उः
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — रज्जु
    • नद्याः पारं गच्छन्ती काचित् लौहस्य दृढा रज्जुः भवति।
    • सर्वे जनाः रज्जुनि सह बन्धिताः सन्ति।
    • क्रीडायाः समये रज्जुः महत्त्वपूर्णः अस्ति।

    हिन्दी में अर्थ​

    रस्सी

    Meaning in English

    rope

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)