🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ भवति का अर्थ (Meaning of Samskrit word bhavati)

    भवति

    वर्णविच्छेदः – भ् + अ + व् + अ + त् + इ
    एकवचनम् पुरुषः — प्रथमः क्रियापदम्
    • काकः कृष्णः भवति।
    • शुकः हरितः वर्णः भवति।
    • यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति।
    • पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितं भवति।

    हिन्दी में अर्थ​

    होता है

    Meaning in English

    is/are (to become)

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)