🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ अर्जुनः का अर्थ (Meaning of Samskrit word arjunaH)

    अर्जुनः

    वर्णविच्छेदः – अ + र् + ज् + उ + न् + अः
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
    • अर्जुनः धनुर्धरः आसीत्।
    • अर्जुनः युद्धं कर्तुं कुरुक्षेत्र - भूमिम् आगच्छत्।
    • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।
    • अर्जुनः गीतोपदेशं शृणोति।
    • अर्जुनः किमर्थं कौरवान् मारयितुं इच्छति?कौरवाः बान्धवाः इति कारणेन​।

    हिन्दी में अर्थ​

    अर्जुन (नाम)

    Meaning in English

    Arjun (name)

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)