🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ कर्तुं का अर्थ (Meaning of Samskrit word kartuM)

    कर्तुं / कर्तुम्

    वर्णविच्छेदः – क् + अ + र् + त् + उं
    • अर्जुनः युद्धं कर्तुं कुरुक्षेत्र - भूमिम् आगच्छत्।
    • जनाः पुण्यस्य फलम् इच्छन्ति, किन्तु पुण्यकार्याणि कर्तुं इच्छन्ति।
    • जनाः नद्याः तरणं कर्तुं कष्टम् अनुभवन्ति। अतः अहम् अत्र सेतुं रचयिष्यामि।
    • एकस्मिन् दिने सः साधुः स्नानं कर्तुं नदीं गच्छति।

    हिन्दी में अर्थ​

    करने

    Meaning in English

    to do

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)