🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ युद्धं का अर्थ (Meaning of Samskrit word yuddhaM)

    युद्धं / युद्धम्

    वर्णविच्छेदः – य् + उ + द् + ध् + अं
    • अर्जुनः युद्धं कर्तुं कुरुक्षेत्र - भूमिम् आगच्छत्।
    • सैनिकाः युद्धं कर्तुम् इच्छन्ति।
    • शाल्वः अपि महता शौर्येण युद्धं कृतवान्।
    • भवतः अनुपस्थितौ अत्र महत् युद्धं प्रवृत्तम्।
    • आञ्जनेयः इन्द्रेण सह युद्धं कृतवान्।

    हिन्दी में अर्थ​

    युद्ध

    Meaning in English

    battle

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)