🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ पञ्चमखण्डात् का अर्थ (Meaning of Samskrit word pa~nchamakhaNDAt)

    पञ्चमखण्डात् 🔊

    वर्णविच्छेदः – प् + अ + ञ् + च् + अ + म् + अ + ख् + अ + ण् + ड् + आ + त्
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — पञ्चमी
    • प्रस्तुतोऽयं पाठः “छान्दोग्योपनिषदः" षष्ठाध्यायस्य पञ्चमखण्डात् समुद्धृतोऽस्ति।
    • पञ्चमखण्डात् विशेषतया तत्वज्ञानम् उपदिश्यते।
    • पञ्चमखण्डात् शास्त्रस्य गूढार्थं प्राप्तुं कठिनम् अस्ति।

    हिन्दी में अर्थ​

    पांचवें भाग से

    Meaning in English

    from the fifth part

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)