🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
🧑‍🤝‍🧑 💬
notification icon 0
Notifications
    संस्कृत शब्द​ षष्ठाध्यायस्य का अर्थ (Meaning of Samskrit word ShaShThAdhyAyasya)

    षष्ठाध्यायस्य 🔊

    वर्णविच्छेदः – ष् + अ + ष् + ठ् + आ + ध् + य् + आ + य् + अ + स् + य् + अ
    एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — षष्ठाध्याय विग्रहः — षष्ठः च असौ अध्यायः च - षष्ठाध्यायः, तस्य - षष्ठाध्यायस्य
    • प्रस्तुतोऽयं पाठः “छान्दोग्योपनिषदः " षष्ठाध्यायस्य पञ्चमखण्डात् समुद्धृतोऽस्ति।
    • षष्ठाध्यायस्य विषयस्य सूक्ष्मं अध्ययनं आवश्यकम्।
    • षष्ठाध्यायस्य उपदेशः आत्मज्ञानं दर्शयति।

    हिन्दी में अर्थ​

    छठे अध्याय के

    Meaning in English

    of the sixth section

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)