🌿 Join SanskritKalp Community – Start posting today and learn Sanskrit naturally! ×
💬
notification icon 0
Notifications
    संस्कृत शब्द​ ताम्रभाजने का अर्थ (Meaning of Samskrit word tAmrabhAjane)

    ताम्रभाजने 🔊

    वर्णविच्छेदः – त् + आ + म् + र् + अ + भ् + आ + ज् + अ + न् + ए
    एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी मूलशब्दः — ताम्रभाजन विग्रहः — ताम्रस्य भाजनम् - ताम्रभाजनं, तस्मिन् ताम्रभाजने
    • स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत्।
    • ब्राह्मणः ताम्रभाजने धनं स्थापयति।
    • काशीतः ताम्रभाजने गङ्गाजलं प्रपूर्य स्वगृहम् आनयामि।

    हिन्दी में अर्थ​

    तांबे के कटोरी में

    Meaning in English

    in the copper bowl

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)