💬
notification icon 0
Notifications
    संस्कृत शब्द​ तर्षिता का अर्थ (Meaning of Samskrit word tarShitA)

    तर्षिता 🔊

    वर्णविच्छेदः – त् + अ + र् + ष् + इ + त् + आ
    एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा धातुः — ञितृषाँ (पिपासायाम्) प्रत्ययः — इतच्+टाप्
    • गृहमागत्य सा तर्षिता यावद् मञ्जूषामुद्घाटयति तावत् तस्यां भीषणः कृष्णसर्पो विलोकितः।
    • बहुदूरं पर्यन्तं धावनानन्तरं अहं तर्षिता अस्मि।

    हिन्दी में अर्थ​

    प्यासी

    Meaning in English

    thirsty

    अपनी राय दें (Your comment)

    आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)